B 121-4 Kubjikāmata

Template:NR

Manuscript culture infobox

Filmed in: B 121/4
Title: Kubjikāmata
Dimensions: 31 x 12.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1931
Remarks:

Reel No. B 121-4

Inventory No. 36004

Title Kubjikāpaścimāmnāyatilaka-śaktisūtragarbhā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 12.7 x 31.8 cm

Folios 21

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand margin under the marginal title paścimapū.pa. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/1931

Manuscript Features

On the exposure two is written: kubkikāpaścimāmnāyapaddhatiḥ prācīnatāḍapatrapustakoddhṛtā śaktisūtragarbhā

Scribe leaves few letters blank in the middle of the text.

Excerpts

Beginning

oṃ namo gurupādukebhyaḥ (!) ||    ||

aiṃ paraṃ prakāśam ānandam āvalitrayabṛṃhitam ||

ṣaṭprakāraṃ mahāsphāraṃ tattvaṃ vande kujeśvaram ||

ādau pañcārṇayā sāmānyārghapātraṃ kṛ(2)tvā ||

aiṃ hrīṃ śrīṃ kuṇḍamālinī aṃbbā pāºº.pūºº. ||

3 icchāśakti aṃbbā pāººpū.ºº || 3

jñānaśakti aṃbbā pāºº.pūºº ||

3 kiryāśakti aṃbbā pāººpūºº|| 3 

varṇamālinī aṃbbā pāººpūºº||

svāsane tri(3)koṇaṃ sañcintya koṇatraye tathā madhye upari pūjya ||    || (fol. 1v1–3)

End

praticakre brāhmāṃdicakrśvaryāṣṭakaṃ (!) yat sthitaṃ catuḥṣa(7)ṣṭyārabhya prati aṣṭadale tatraiva navamī pūjyā ||

iti ka‥ ‥ ‥ ‥ ‥ ṣṭātrecakreśvaryaikaikā pūjyāḥ || madhye bhagavatī bhūrivarṇacakreśvarī pūjyāḥ || (8) ||    || ataḥ paraṃ bāhyacatuḥṣaṣṭyāre daśamame ‥ ‥ ‥ ‥ ‥ śītimaṇḍalāni agrād ārabhya vāmāvarttakrameṇa pūjyāḥ ||    || (fol. 21r6–8)

Colophon

iti nityanaimittika(9)vidhiḥ samāptāḥ || ❁ || (fol. 21r8–9)

Microfilm Details

Reel No. B 121/4

Date of Filming 08-10-1971

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 26-06-2007

Bibliography