B 121-4 Kubjikāmata
Manuscript culture infobox
Filmed in: B 121/4
Title: Kubjikāmata
Dimensions: 31 x 12.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1931
Remarks:
Reel No. B 121-4
Inventory No. 36004
Title Kubjikāpaścimāmnāyatilaka-śaktisūtragarbhā
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 12.7 x 31.8 cm
Folios 21
Lines per Folio 13
Foliation figures on the verso, in the upper left-hand margin under the marginal title paścimapū.pa. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/1931
Manuscript Features
On the exposure two is written: kubkikāpaścimāmnāyapaddhatiḥ prācīnatāḍapatrapustakoddhṛtā śaktisūtragarbhā
Scribe leaves few letters blank in the middle of the text.
Excerpts
Beginning
oṃ namo gurupādukebhyaḥ (!) || ||
aiṃ paraṃ prakāśam ānandam āvalitrayabṛṃhitam ||
ṣaṭprakāraṃ mahāsphāraṃ tattvaṃ vande kujeśvaram ||
ādau pañcārṇayā sāmānyārghapātraṃ kṛ(2)tvā ||
aiṃ hrīṃ śrīṃ kuṇḍamālinī aṃbbā pāºº.pūºº. ||
3 icchāśakti aṃbbā pāººpū.ºº || 3
jñānaśakti aṃbbā pāºº.pūºº ||
3 kiryāśakti aṃbbā pāººpūºº|| 3
varṇamālinī aṃbbā pāººpūºº||
svāsane tri(3)koṇaṃ sañcintya koṇatraye tathā madhye upari pūjya || || (fol. 1v1–3)
End
praticakre brāhmāṃdicakrśvaryāṣṭakaṃ (!) yat sthitaṃ catuḥṣa(7)ṣṭyārabhya prati aṣṭadale tatraiva navamī pūjyā ||
iti ka‥ ‥ ‥ ‥ ‥ ṣṭātrecakreśvaryaikaikā pūjyāḥ || madhye bhagavatī bhūrivarṇacakreśvarī pūjyāḥ || (8) || || ataḥ paraṃ bāhyacatuḥṣaṣṭyāre daśamame ‥ ‥ ‥ ‥ ‥ śītimaṇḍalāni agrād ārabhya vāmāvarttakrameṇa pūjyāḥ || || (fol. 21r6–8)
Colophon
iti nityanaimittika(9)vidhiḥ samāptāḥ || ❁ || (fol. 21r8–9)
Microfilm Details
Reel No. B 121/4
Date of Filming 08-10-1971
Exposures 23
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 26-06-2007
Bibliography